B 149-10 Śāradātilaka
Manuscript culture infobox
Filmed in: B 149/10
Title: Śāradātilaka
Dimensions: 31.5 x 8.5 cm x 224 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1438
Remarks:
Reel No. B 149/10
Inventory No. 62230
Title Śāradātilaka
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari + Newari
Material Nepali paper
State complete
Size 31.5 x 8.5 cm
Binding Hole none
Folios 224
Lines per Folio 5–6
Foliation figures in the middle of the right margin; marginal title śrīsā or sā.dā. in the left margin
Place of Deposit NAK
Accession No. 1/1438
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya || || śrīsāradāyai ||
nityānandavapurnnirantaragalatpañcāśadarṇṇair kramād
vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |
śabdabrahma yad ūcire sukṛtinaś caitanyam antarggataṃ
tad vo vyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśam mahaḥ ||
antaḥsmitollasitam indukalāvataṃsam
indīvarodarasahodaranetraśobhi |
hetus trilokavibhavasya navendumauler
antaḥpuraṃ diśatu maṅgalam ādarād vaḥ || (fol. 1v1–4)
End
ādāya śāram akhilaṃ nikhilāgamabhyaḥ(!)
śrīśāradātilakanāma cakāra tantram ||
prājñaḥ sa e[ṣa] paṭalair iha tatvasa[ṃ]khyaiḥ
prīti⟨ḥ⟩pradānaviṣaye viduṣāñ cirāyu(!) ||
anādyantā śambhor vvapuṣi kalitārddhana(!) vapuṣā
dgapad(!)rūpaṃ śaśvat sṛjati mahanīyām api giram ||
madarthā(!) śabdārthastanabheranatā(!) śaṅka[ra]vadhūr
bbhavadbhūtyai bhūyād bhavajanitaduḥkhīdya(!)śamanī || || (fol. 224v2–4)
Colophon
|| iti śrīśāradātilake pañcaviṃśatitamaḥ paṭalaḥ samāptam (!) śubham || ❁ || ○ || (fol. 224v5)
Sub-colophon
|| 1 || iti śāradātilaka(!) prathamapata(!)laḥ || (fol. 10r4–5)
iti śāradātirake dvitīyaḥ paṭalaḥ || || 2 || (fol. 19r1)
iti śrīsāra[[dā]]tirake tṛtīyapaṭalaḥ || 3 || || (fol. 27v4)
…
Microfilm Details
Reel No. B 149/10
Date of Filming 04-11-1971
Exposures 240
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 28-03-2005