B 149-10 Śāradātilaka

Manuscript culture infobox

Filmed in: B 149/10
Title: Śāradātilaka
Dimensions: 31.5 x 8.5 cm x 224 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1438
Remarks:

Reel No. B 149/10

Inventory No. 62230

Title Śāradātilaka

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari + Newari

Material Nepali paper

State complete

Size 31.5 x 8.5 cm

Binding Hole none

Folios 224

Lines per Folio 5–6

Foliation figures in the middle of the right margin; marginal title śrīsā or sā.dā. in the left margin

Place of Deposit NAK

Accession No. 1/1438

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||    || śrīsāradāyai ||

nityānandavapurnnirantaragalatpañcāśadarṇṇair kramād
vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |
śabdabrahma yad ūcire sukṛtinaś caitanyam antarggataṃ
tad vo vyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśam mahaḥ ||

antaḥsmitollasitam indukalāvataṃsam
indīvarodarasahodaranetraśobhi |
hetus trilokavibhavasya navendumauler
antaḥpuraṃ diśatu maṅgalam ādarād vaḥ || (fol. 1v1–4)

End

ādāya śāram akhilaṃ nikhilāgamabhyaḥ(!)
śrīśāradātilakanāma cakāra tantram ||
prājñaḥ sa e[ṣa] paṭalair iha tatvasa[ṃ]khyaiḥ
prīti⟨ḥ⟩pradānaviṣaye viduṣāñ cirāyu(!) ||

anādyantā śambhor vvapuṣi kalitārddhana(!) vapuṣā
dgapad(!)rūpaṃ śaśvat sṛjati mahanīyām api giram ||
madarthā(!) śabdārthastanabheranatā(!) śaṅka[ra]vadhūr
bbhavadbhūtyai bhūyād bhavajanitaduḥkhīdya(!)śamanī ||    || (fol. 224v2–4)

Colophon

|| iti śrīśāradātilake pañcaviṃśatitamaḥ paṭalaḥ samāptam (!) śubham || ❁ || ○ || (fol. 224v5)

Sub-colophon

|| 1 || iti śāradātilaka(!) prathamapata(!)laḥ || (fol. 10r4–5)

iti śāradātirake dvitīyaḥ paṭalaḥ ||    || 2 || (fol. 19r1)

iti śrīsāra[[dā]]tirake tṛtīyapaṭalaḥ || 3 ||    || (fol. 27v4)


Microfilm Details

Reel No. B 149/10

Date of Filming 04-11-1971

Exposures 240

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 28-03-2005